B 333-28 Bṛhajjātaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 333/28
Title: Bṛhajjātaka
Dimensions: 27.3 x 10 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/530
Remarks:


Reel No. B 333-28 Inventory No. 12995

Title Bṛhajjātakaṭīkā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing fol. 23v24r, available folios are 1v24v,

Size 27.3 x 10.0 cm

Folios 23

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title bṛ. jā. ṭī / bṛ. jā and in the lower right-hand margin under the word śivaḥ

Place of Deposit NAK

Accession No. 3/530

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

brahmājaśaṃkararaviṃdukujajñajīva-

śukrārkaputragaṇanāthaguruṃ praṇamya ||

yaḥ saṃgrahorkavaralābhavivṛddhi bu(2)ddher

āvaṃtikasya tamahaṃ vivṛṇomi kṛtsnaṃ || 1 ||

yac chāstraṃ savitā cakāra vipulaiḥ skaṃdhais tribhir jyotiṣaṃ

tasyochitibhayāt (!) punaḥ kaliyu(3)ge saṃsṛtya yo bhūtale ||

bhūyaḥ svalpataraṃ varāhamiharavyājena sarvaṃ vyadhād

itthaṃ yaṃ pravadaṃti mokṣakuśalās tasmai namo bhāsvate || 2 || (fol. 1v1–3)

End

eṣām api lagnādināṃ (!) dvādaśānāṃ yathākramaṃ kalpādyāḥ saṃjñā ||

tad yathā ||

lagnaṃ kalpākhyaṃ ||

svaṃ dvitiyaṃ (!) vikramaṃ tṛti(6)yaṃ (!) caturthe gṛhaṃ pratibhā ṣaṣṭhaṃ kṣataṃ saptamaṃ cittotthaṃ aṣṭamaṃ raṃdhraṃ navamaṃ guru daśamaṃ mānam ekādaśaṃ vyayaṃ || lagnāc ca(7)turthanidhane iti || lagnāc caturthanidhanam aṣṭamaṃ ca te caturastraṣye (!) || lagnāt saptamagṛhaṃ dhyūnaṃ daśamarkṣaṃ dasama- (fol. 24v5–7)

=== Colophon === (fol.)

Microfilm Details

Reel No. B 333/28

Date of Filming 01-08-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3

Catalogued by JU/MS

Date 15-03-2006

Bibliography