B 333-28 Bṛhajjātaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 333/28
Title: Bṛhajjātaka
Dimensions: 27.3 x 10 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/530
Remarks:
Reel No. B 333-28 Inventory No. 12995
Title Bṛhajjātakaṭīkā
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, missing fol. 23v24r, available folios are 1v24v,
Size 27.3 x 10.0 cm
Folios 23
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the marginal title bṛ. jā. ṭī / bṛ. jā and in the lower right-hand margin under the word śivaḥ
Place of Deposit NAK
Accession No. 3/530
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
brahmājaśaṃkararaviṃdukujajñajīva-
śukrārkaputragaṇanāthaguruṃ praṇamya ||
yaḥ saṃgrahorkavaralābhavivṛddhi bu(2)ddher
āvaṃtikasya tamahaṃ vivṛṇomi kṛtsnaṃ || 1 ||
yac chāstraṃ savitā cakāra vipulaiḥ skaṃdhais tribhir jyotiṣaṃ
tasyochitibhayāt (!) punaḥ kaliyu(3)ge saṃsṛtya yo bhūtale ||
bhūyaḥ svalpataraṃ varāhamiharavyājena sarvaṃ vyadhād
itthaṃ yaṃ pravadaṃti mokṣakuśalās tasmai namo bhāsvate || 2 || (fol. 1v1–3)
End
eṣām api lagnādināṃ (!) dvādaśānāṃ yathākramaṃ kalpādyāḥ saṃjñā ||
tad yathā ||
lagnaṃ kalpākhyaṃ ||
svaṃ dvitiyaṃ (!) vikramaṃ tṛti(6)yaṃ (!) caturthe gṛhaṃ pratibhā ṣaṣṭhaṃ kṣataṃ saptamaṃ cittotthaṃ aṣṭamaṃ raṃdhraṃ navamaṃ guru daśamaṃ mānam ekādaśaṃ vyayaṃ || lagnāc ca(7)turthanidhane iti || lagnāc caturthanidhanam aṣṭamaṃ ca te caturastraṣye (!) || lagnāt saptamagṛhaṃ dhyūnaṃ daśamarkṣaṃ dasama- (fol. 24v5–7)
=== Colophon === (fol.)
Microfilm Details
Reel No. B 333/28
Date of Filming 01-08-1972
Exposures 26
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the exposure 3
Catalogued by JU/MS
Date 15-03-2006
Bibliography